Original

युधिष्ठिर उवाच ।आनृशंसस्य धर्मस्य गुणान्भक्तजनस्य च ।श्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच आनृशंसस्य धर्मस्य गुणान् भक्त-जनस्य च श्रोतुम् इच्छामि कार्त्स्न्येन तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आनृशंसस्य आनृशंस pos=n,g=n,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
भक्त भक्त pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s