Original

युधिष्ठिर उवाच ।ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक् ।कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते ॥ १ ॥

Segmented

युधिष्ठिर उवाच ब्रूहि पुत्रान् कुरु-श्रेष्ठ वर्णानाम् त्वम् पृथक् पृथक् कीदृश्याम् कीदृशाः च अपि पुत्राः कस्य च के च ते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
कीदृश्याम् कीदृश pos=a,g=f,c=7,n=s
कीदृशाः कीदृश pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
कस्य pos=n,g=m,c=6,n=s
pos=i
के pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p