Original

अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकः ।बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ॥ ९ ॥

Segmented

अतो विशिष्टः तु अधमः गुरु-दार-प्रधर्षकः बाह्यम् वर्णम् जनयति चातुर्वर्ण्य-विगर्हितम्

Analysis

Word Lemma Parse
अतो अतस् pos=i
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अधमः अधम pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
दार दार pos=n,comp=y
प्रधर्षकः प्रधर्षक pos=a,g=m,c=1,n=s
बाह्यम् बाह्य pos=a,g=m,c=2,n=s
वर्णम् वर्ण pos=n,g=m,c=2,n=s
जनयति जनय् pos=v,p=3,n=s,l=lat
चातुर्वर्ण्य चातुर्वर्ण्य pos=n,comp=y
विगर्हितम् विगर्ह् pos=va,g=m,c=2,n=s,f=part