Original

द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायते ।शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते ॥ ८ ॥

Segmented

द्वे च अपि भार्ये वैश्यस्य द्वयोः आत्मा अस्य जायते शूद्रा शूद्रस्य च अपि एका शूद्रम् एव प्रजायते

Analysis

Word Lemma Parse
द्वे द्वि pos=n,g=f,c=1,n=d
pos=i
अपि अपि pos=i
भार्ये भार्या pos=n,g=f,c=1,n=d
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat
शूद्रा शूद्रा pos=n,g=f,c=1,n=s
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
एका एक pos=n,g=f,c=1,n=s
शूद्रम् शूद्र pos=n,g=m,c=2,n=s
एव एव pos=i
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat