Original

तिस्रः क्षत्रियसंबन्धाद्द्वयोरात्मास्य जायते ।हीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः ॥ ७ ॥

Segmented

तिस्रः क्षत्रिय-संबन्धात् द्वयोः आत्मा अस्य जायते हीन-वर्णः तृतीयस्याम् शूद्र उग्र इति स्मृतः

Analysis

Word Lemma Parse
तिस्रः त्रि pos=n,g=f,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
संबन्धात् सम्बन्ध pos=n,g=m,c=5,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat
हीन हा pos=va,comp=y,f=part
वर्णः वर्ण pos=n,g=m,c=1,n=s
तृतीयस्याम् तृतीय pos=a,g=f,c=7,n=s
शूद्र शूद्र pos=n,g=m,c=1,n=s
उग्र उग्र pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part