Original

सर्वानुपायानपि संप्रधार्य समुद्धरेत्स्वस्य कुलस्य तन्तुम् ।ज्येष्ठो यवीयानपि यो द्विजस्य शुश्रूषवान्दानपरायणः स्यात् ॥ ६ ॥

Segmented

सर्वान् उपायान् अपि सम्प्रधार्य समुद्धरेत् स्वस्य कुलस्य तन्तुम् ज्येष्ठो यवीयान् अपि यो द्विजस्य शुश्रूषवान् दान-परायणः स्यात्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
उपायान् उपाय pos=n,g=m,c=2,n=p
अपि अपि pos=i
सम्प्रधार्य सम्प्रधारय् pos=vi
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin
स्वस्य स्व pos=a,g=n,c=6,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
तन्तुम् तन्तु pos=n,g=m,c=2,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
द्विजस्य द्विज pos=n,g=m,c=6,n=s
शुश्रूषवान् शुश्रूषवत् pos=a,g=m,c=1,n=s
दान दान pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin