Original

परं शवाद्ब्राह्मणस्यैष पुत्रः शूद्रापुत्रं पारशवं तमाहुः ।शुश्रूषकः स्वस्य कुलस्य स स्यात्स्वं चारित्रं नित्यमथो न जह्यात् ॥ ५ ॥

Segmented

परम् शवाद् ब्राह्मणस्य एष पुत्रः शूद्रा-पुत्रम् पारशवम् तम् आहुः शुश्रूषकः स्वस्य कुलस्य स स्यात् स्वम् चारित्रम् नित्यम् अथो न जह्यात्

Analysis

Word Lemma Parse
परम् परम् pos=i
शवाद् शव pos=n,g=m,c=5,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शूद्रा शूद्रा pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पारशवम् पारशव pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
शुश्रूषकः शुश्रूषक pos=n,g=m,c=1,n=s
स्वस्य स्व pos=a,g=n,c=6,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
तद् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
स्वम् स्व pos=a,g=n,c=2,n=s
चारित्रम् चारित्र pos=n,g=n,c=2,n=s
नित्यम् नित्यम् pos=i
अथो अथो pos=i
pos=i
जह्यात् हा pos=v,p=3,n=s,l=vidhilin