Original

योनिष्वेतासु सर्वासु संकीर्णास्वितरासु च ।यत्रात्मानं न जनयेद्बुधस्ताः परिवर्जयेत् ॥ ४९ ॥

Segmented

योनिषु एतासु सर्वासु संकृ इतरासु च यत्र आत्मानम् न जनयेद् बुधः ताः परिवर्जयेत्

Analysis

Word Lemma Parse
योनिषु योनि pos=n,g=f,c=7,n=p
एतासु एतद् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
संकृ संकृ pos=va,g=f,c=7,n=p,f=part
इतरासु इतर pos=n,g=f,c=7,n=p
pos=i
यत्र यत्र pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
जनयेद् जनय् pos=v,p=3,n=s,l=vidhilin
बुधः बुध pos=n,g=m,c=1,n=s
ताः तद् pos=n,g=f,c=2,n=p
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin