Original

आत्मानमाख्याति हि कर्मभिर्नरः स्वशीलचारित्रकृतैः शुभाशुभैः ।प्रनष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मभिः ॥ ४८ ॥

Segmented

आत्मानम् आख्याति हि कर्मभिः नरः स्व-शील-चारित्र-कृतैः शुभ-अशुभैः प्रनष्टम् अपि आत्म-कुलम् तथा नरः पुनः प्रकाशम् कुरुते स्व-कर्मभिः

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आख्याति आख्या pos=v,p=3,n=s,l=lat
हि हि pos=i
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
नरः नर pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
शील शील pos=n,comp=y
चारित्र चारित्र pos=n,comp=y
कृतैः कृ pos=va,g=n,c=3,n=p,f=part
शुभ शुभ pos=a,comp=y
अशुभैः अशुभ pos=a,g=n,c=3,n=p
प्रनष्टम् प्रणश् pos=va,g=n,c=2,n=s,f=part
अपि अपि pos=i
आत्म आत्मन् pos=n,comp=y
कुलम् कुल pos=n,g=n,c=2,n=s
तथा तथा pos=i
नरः नर pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
प्रकाशम् प्रकाश pos=a,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p