Original

ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् ।अपि शूद्रं तु सद्वृत्तं धर्मज्ञमभिपूजयेत् ॥ ४७ ॥

Segmented

ज्यायांसम् अपि शीलेन विहीनम् न एव पूजयेत् अपि शूद्रम् तु सत्-वृत्तम् धर्म-ज्ञम् अभिपूजयेत्

Analysis

Word Lemma Parse
ज्यायांसम् ज्यायस् pos=a,g=m,c=2,n=s
अपि अपि pos=i
शीलेन शील pos=n,g=n,c=3,n=s
विहीनम् विहा pos=va,g=m,c=2,n=s,f=part
pos=i
एव एव pos=i
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
शूद्रम् शूद्र pos=n,g=m,c=2,n=s
तु तु pos=i
सत् सत् pos=a,comp=y
वृत्तम् वृत्त pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
अभिपूजयेत् अभिपूजय् pos=v,p=3,n=s,l=vidhilin