Original

शरीरमिह सत्त्वेन नरस्य परिकृष्यते ।ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते ॥ ४६ ॥

Segmented

शरीरम् इह सत्त्वेन नरस्य परिकृष्यते ज्येष्ठ-मध्य-अवरम् सत्त्वम् तुल्य-सत्त्वम् प्रमोदते

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=1,n=s
इह इह pos=i
सत्त्वेन सत्त्व pos=n,g=n,c=3,n=s
नरस्य नर pos=n,g=m,c=6,n=s
परिकृष्यते परिकृष् pos=v,p=3,n=s,l=lat
ज्येष्ठ ज्येष्ठ pos=a,comp=y
मध्य मध्य pos=a,comp=y
अवरम् अवर pos=a,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
तुल्य तुल्य pos=a,comp=y
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
प्रमोदते प्रमुद् pos=v,p=3,n=s,l=lat