Original

नानावृत्तेषु भूतेषु नानाकर्मरतेषु च ।जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ॥ ४५ ॥

Segmented

नाना वृत्तेषु भूतेषु नाना कर्म-रतेषु च जन्म-वृत्त-समम् लोके सु श्लिष्टम् न विरज्यते

Analysis

Word Lemma Parse
नाना नाना pos=i
वृत्तेषु वृत् pos=va,g=n,c=7,n=p,f=part
भूतेषु भूत pos=n,g=n,c=7,n=p
नाना नाना pos=i
कर्म कर्मन् pos=n,comp=y
रतेषु रम् pos=va,g=n,c=7,n=p,f=part
pos=i
जन्म जन्मन् pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
सु सु pos=i
श्लिष्टम् श्लिष् pos=va,g=n,c=1,n=s,f=part
pos=i
विरज्यते विरञ्ज् pos=v,p=3,n=s,l=lat