Original

कुलस्रोतसि संछन्ने यस्य स्याद्योनिसंकरः ।संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥ ४३ ॥

Segmented

कुल-स्रोतसि संछन्ने यस्य स्याद् योनि-सङ्करः संश्रयति एव तत् शीलम् नरो ऽल्पम् अपि वा बहु

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
स्रोतसि स्रोतस् pos=n,g=n,c=7,n=s
संछन्ने संछद् pos=va,g=n,c=7,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
योनि योनि pos=n,comp=y
सङ्करः संकर pos=n,g=m,c=1,n=s
संश्रयति संश्रि pos=v,p=3,n=s,l=lat
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
शीलम् शील pos=n,g=n,c=2,n=s
नरो नर pos=n,g=m,c=1,n=s
ऽल्पम् अल्प pos=a,g=n,c=2,n=s
अपि अपि pos=i
वा वा pos=i
बहु बहु pos=a,g=n,c=2,n=s