Original

यथैव सदृशो रूपे मातापित्रोर्हि जायते ।व्याघ्रश्चित्रैस्तथा योनिं पुरुषः स्वां नियच्छति ॥ ४२ ॥

Segmented

यथा एव सदृशो रूपे माता-पित्रोः हि जायते व्याघ्रः चित्रैः तथा योनिम् पुरुषः स्वाम् नियच्छति

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
सदृशो सदृश pos=a,g=m,c=1,n=s
रूपे रूप pos=n,g=n,c=7,n=s
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
हि हि pos=i
जायते जन् pos=v,p=3,n=s,l=lat
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
चित्रैः चित्र pos=a,g=m,c=3,n=p
तथा तथा pos=i
योनिम् योनि pos=n,g=f,c=2,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
नियच्छति नियम् pos=v,p=3,n=s,l=lat