Original

भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायते ।आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः ॥ ४ ॥

Segmented

भार्याः चतस्रः विप्रस्य द्वयोः आत्मा अस्य जायते आनुपूर्व्याद् द्वयोः हीनौ मातृ-जात्यौ प्रसूयतः

Analysis

Word Lemma Parse
भार्याः भार्या pos=n,g=f,c=1,n=p
चतस्रः चतुर् pos=n,g=f,c=1,n=p
विप्रस्य विप्र pos=n,g=m,c=6,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat
आनुपूर्व्याद् आनुपूर्व्य pos=n,g=n,c=5,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
हीनौ हा pos=va,g=m,c=1,n=d,f=part
मातृ मातृ pos=n,comp=y
जात्यौ जात्य pos=a,g=m,c=1,n=d
प्रसूयतः प्रसू pos=v,p=3,n=d,l=lat