Original

भीष्म उवाच ।योनिसंकलुषे जातं नानाचारसमाहितम् ।कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता ॥ ३९ ॥

Segmented

भीष्म उवाच योनि-संकलुषे जातम् नाना आचार-समाहितम् कर्मभिः सत्-जन-आचीर्णैः विज्ञेया योनि-शुद्ध-ता

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
योनि योनि pos=n,comp=y
संकलुषे संकलुष pos=n,g=n,c=7,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
नाना नाना pos=i
आचार आचार pos=n,comp=y
समाहितम् समाहित pos=a,g=m,c=2,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
आचीर्णैः आचर् pos=va,g=n,c=3,n=p,f=part
विज्ञेया विज्ञा pos=va,g=f,c=1,n=s,f=krtya
योनि योनि pos=n,comp=y
शुद्ध शुध् pos=va,comp=y,f=part
ता ता pos=n,g=f,c=1,n=s