Original

युधिष्ठिर उवाच ।वर्णापेतमविज्ञातं नरं कलुषयोनिजम् ।आर्यरूपमिवानार्यं कथं विद्यामहे नृप ॥ ३८ ॥

Segmented

युधिष्ठिर उवाच वर्ण-अपेतम् अविज्ञातम् नरम् कलुष-योनि-जम् आर्य-रूपम् इव अनार्यम् कथम् विद्यामहे नृप

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वर्ण वर्ण pos=n,comp=y
अपेतम् अपे pos=va,g=m,c=2,n=s,f=part
अविज्ञातम् अविज्ञात pos=a,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s
कलुष कलुष pos=a,comp=y
योनि योनि pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
आर्य आर्य pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
इव इव pos=i
अनार्यम् अनार्य pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
विद्यामहे विद् pos=v,p=1,n=p,l=lat
नृप नृप pos=n,g=m,c=8,n=s