Original

अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।नयन्ते ह्युत्पथं नार्यः कामक्रोधवशानुगम् ॥ ३६ ॥

Segmented

अविद्वांसम् अलम् लोके विद्वांसम् अपि वा पुनः नयन्ते हि उत्पथम् नार्यः काम-क्रोध-वश-अनुगम्

Analysis

Word Lemma Parse
अविद्वांसम् अविद्वस् pos=a,g=m,c=2,n=s
अलम् अलम् pos=i
लोके लोक pos=n,g=m,c=7,n=s
विद्वांसम् विद्वस् pos=a,g=m,c=2,n=s
अपि अपि pos=i
वा वा pos=i
पुनः पुनर् pos=i
नयन्ते नी pos=v,p=3,n=p,l=lat
हि हि pos=i
उत्पथम् उत्पथ pos=n,g=m,c=2,n=s
नार्यः नारी pos=n,g=f,c=1,n=p
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
वश वश pos=n,comp=y
अनुगम् अनुग pos=a,g=m,c=2,n=s