Original

यथोपदेशं परिकीर्तितासु नरः प्रजायेत विचार्य बुद्धिमान् ।विहीनयोनिर्हि सुतोऽवसादयेत्तितीर्षमाणं सलिले यथोपलम् ॥ ३५ ॥

Segmented

यथोपदेशम् परिकीर्तितासु नरः प्रजायेत विचार्य बुद्धिमान् विहीन-योनिः हि सुतो ऽवसादयेत् तितीर्षमाणम् सलिले यथा उपलम्

Analysis

Word Lemma Parse
यथोपदेशम् यथोपदेशम् pos=i
परिकीर्तितासु परिकीर्तय् pos=va,g=f,c=7,n=p,f=part
नरः नर pos=n,g=m,c=1,n=s
प्रजायेत प्रजन् pos=v,p=3,n=s,l=vidhilin
विचार्य विचारय् pos=vi
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
विहीन विहा pos=va,comp=y,f=part
योनिः योनि pos=n,g=m,c=1,n=s
हि हि pos=i
सुतो सुत pos=n,g=m,c=1,n=s
ऽवसादयेत् अवसादय् pos=v,p=3,n=s,l=vidhilin
तितीर्षमाणम् तितीर्ष् pos=va,g=m,c=2,n=s,f=part
सलिले सलिल pos=n,g=n,c=7,n=s
यथा यथा pos=i
उपलम् उपल pos=n,g=m,c=2,n=s