Original

स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम् ।मनुजव्याघ्र भवति तत्र मे नास्ति संशयः ॥ ३४ ॥

Segmented

स्व-शरीरैः परित्राणम् बाह्यानाम् सिद्धि-कारकम् मनुज-व्याघ्र भवति तत्र मे न अस्ति संशयः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
शरीरैः शरीर pos=n,g=n,c=3,n=p
परित्राणम् परित्राण pos=n,g=n,c=1,n=s
बाह्यानाम् बाह्य pos=a,g=m,c=6,n=p
सिद्धि सिद्धि pos=n,comp=y
कारकम् कारक pos=a,g=n,c=1,n=s
मनुज मनुज pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
भवति भू pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s