Original

गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयः ।आनृशंस्यमनुक्रोशः सत्यवाक्यमथ क्षमा ॥ ३३ ॥

Segmented

गो ब्राह्मण-अर्थे साहाय्यम् कुर्वाणा वै न संशयः आनृशंस्यम् अनुक्रोशः सत्य-वाक्यम् अथ क्षमा

Analysis

Word Lemma Parse
गो गो pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
कुर्वाणा कृ pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
अथ अथ pos=i
क्षमा क्षमा pos=n,g=f,c=1,n=s