Original

यदृच्छयोपसंपन्नैर्यज्ञसाधुबहिष्कृतैः ।बाह्या बाह्यैस्तु जायन्ते यथावृत्ति यथाश्रयम् ॥ ३१ ॥

Segmented

यदृच्छया उपसंपन्नैः यज्ञ-साधु-बहिष्कृतैः बाह्या बाह्यैः तु जायन्ते यथावृत्ति यथाश्रयम्

Analysis

Word Lemma Parse
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
उपसंपन्नैः उपसंपद् pos=va,g=m,c=3,n=p,f=part
यज्ञ यज्ञ pos=n,comp=y
साधु साधु pos=a,comp=y
बहिष्कृतैः बहिष्कृ pos=va,g=m,c=3,n=p,f=part
बाह्या बाह्य pos=a,g=m,c=1,n=p
बाह्यैः बाह्य pos=a,g=m,c=3,n=p
तु तु pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
यथावृत्ति यथावृत्ति pos=i
यथाश्रयम् यथाश्रयम् pos=i