Original

चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते ।वर्णानां धर्महीनेषु संज्ञा नास्तीह कस्यचित् ॥ ३० ॥

Segmented

चतुर्णाम् एव वर्णानाम् धर्मो न अन्यस्य विद्यते वर्णानाम् धर्म-हीनेषु संज्ञा न अस्ति इह कस्यचित्

Analysis

Word Lemma Parse
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
एव एव pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
हीनेषु हा pos=va,g=m,c=7,n=p,f=part
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s