Original

भीष्म उवाच ।चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् ।असृजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः ॥ ३ ॥

Segmented

भीष्म उवाच चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यम् च केवलम् असृजत् स ह यज्ञ-अर्थे पूर्वम् एव प्रजापतिः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=2,n=s
pos=i
केवलम् केवल pos=a,g=n,c=2,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
pos=i
यज्ञ यज्ञ pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s