Original

इत्येताः संकरे जात्यः पितृमातृव्यतिक्रमात् ।प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ २९ ॥

Segmented

इति एताः संकरे जात्यः पितृ-मातृ-व्यतिक्रमात् प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्व-कर्मभिः

Analysis

Word Lemma Parse
इति इति pos=i
एताः एतद् pos=n,g=f,c=1,n=p
संकरे संकर pos=n,g=m,c=7,n=s
जात्यः जाति pos=n,g=f,c=1,n=p
पितृ पितृ pos=n,comp=y
मातृ मातृ pos=n,comp=y
व्यतिक्रमात् व्यतिक्रम pos=n,g=m,c=5,n=s
प्रच्छन्ना प्रच्छद् pos=va,g=f,c=1,n=p,f=part
वा वा pos=i
प्रकाशा प्रकाश pos=a,g=f,c=1,n=p
वा वा pos=i
वेदितव्याः विद् pos=va,g=f,c=1,n=p,f=krtya
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p