Original

निषादी चापि चण्डालात्पुत्रमन्तावसायिनम् ।श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् ॥ २८ ॥

Segmented

निषादी च अपि चण्डालात् पुत्रम् अन्तावसायिनम् श्मशान-गोचरम् सूते बाह्यैः अपि बहिष्कृतम्

Analysis

Word Lemma Parse
निषादी निषादी pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
चण्डालात् चण्डाल pos=n,g=m,c=5,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अन्तावसायिनम् अन्तावसायिन् pos=n,g=m,c=2,n=s
श्मशान श्मशान pos=n,comp=y
गोचरम् गोचर pos=a,g=m,c=2,n=s
सूते सू pos=v,p=3,n=s,l=lat
बाह्यैः बाह्य pos=a,g=m,c=3,n=p
अपि अपि pos=i
बहिष्कृतम् बहिष्कृ pos=va,g=m,c=2,n=s,f=part