Original

आहिण्डिको निषादेन वैदेह्यां संप्रजायते ।चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् ॥ २७ ॥

Segmented

आहिण्डिको निषादेन वैदेह्याम् सम्प्रजायते चण्डालेन तु सौपाको मौद्गल्य-सम-वृत्तिमान्

Analysis

Word Lemma Parse
आहिण्डिको आहिण्डिक pos=n,g=m,c=1,n=s
निषादेन निषाद pos=n,g=m,c=3,n=s
वैदेह्याम् वैदेही pos=n,g=f,c=7,n=s
सम्प्रजायते सम्प्रजन् pos=v,p=3,n=s,l=lat
चण्डालेन चण्डाल pos=n,g=m,c=3,n=s
तु तु pos=i
सौपाको सौपाक pos=n,g=m,c=1,n=s
मौद्गल्य मौद्गल्य pos=n,comp=y
सम सम pos=n,comp=y
वृत्तिमान् वृत्तिमत् pos=a,g=m,c=1,n=s