Original

कारावरो निषाद्यां तु चर्मकारात्प्रजायते ।चण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् ॥ २६ ॥

Segmented

कारावरो निषाद्याम् तु चर्मकारात् प्रजायते चण्डालात् पाण्डुसौपाकः त्वक्सार-व्यवहारवत्

Analysis

Word Lemma Parse
कारावरो कारावर pos=n,g=m,c=1,n=s
निषाद्याम् निषादी pos=n,g=f,c=7,n=s
तु तु pos=i
चर्मकारात् चर्मकार pos=n,g=m,c=5,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
चण्डालात् चण्डाल pos=n,g=m,c=5,n=s
पाण्डुसौपाकः पाण्डुसौपाक pos=n,g=m,c=1,n=s
त्वक्सार त्वक्सार pos=n,comp=y
व्यवहारवत् व्यवहारवत् pos=a,g=m,c=1,n=s