Original

आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः ।क्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः ॥ २५ ॥

Segmented

आयोगवीषु जायन्ते हीन-वर्ण ते त्रयः क्षुद्रो वैदेहकाद् अन्ध्रो बहिः ग्राम-प्रतिश्रयः

Analysis

Word Lemma Parse
आयोगवीषु आयोगवी pos=n,g=f,c=7,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
हीन हा pos=va,comp=y,f=part
वर्ण वर्ण pos=n,g=f,c=7,n=p
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
क्षुद्रो क्षुद्र pos=n,g=m,c=1,n=s
वैदेहकाद् वैदेहक pos=n,g=m,c=5,n=s
अन्ध्रो अन्ध्र pos=n,g=m,c=1,n=s
बहिः बहिस् pos=i
ग्राम ग्राम pos=n,comp=y
प्रतिश्रयः प्रतिश्रय pos=n,g=m,c=1,n=s