Original

चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् ।मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् ॥ २४ ॥

Segmented

चण्डालात् पुल्कसम् च अपि खर-अश्व-गज-भोजिनम् मृत-चेल-प्रतिच्छन्नम् भिन्न-भाजन-भोजिनम्

Analysis

Word Lemma Parse
चण्डालात् चण्डाल pos=n,g=m,c=5,n=s
पुल्कसम् पुल्कस pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
खर खर pos=n,comp=y
अश्व अश्व pos=n,comp=y
गज गज pos=n,comp=y
भोजिनम् भोजिन् pos=a,g=m,c=2,n=s
मृत मृ pos=va,comp=y,f=part
चेल चेल pos=n,comp=y
प्रतिच्छन्नम् प्रतिच्छद् pos=va,g=m,c=2,n=s,f=part
भिन्न भिद् pos=va,comp=y,f=part
भाजन भाजन pos=n,comp=y
भोजिनम् भोजिन् pos=a,g=m,c=2,n=s