Original

चतुरो मागधी सूते क्रूरान्मायोपजीविनः ।मांसस्वादुकरं सूदं सौगन्धमिति संज्ञितम् ॥ २२ ॥

Segmented

चतुरो मागधी सूते क्रूरान् माया-उपजीविन् मांस-स्वादु-करम् सूदम् सौगन्धम् इति संज्ञितम्

Analysis

Word Lemma Parse
चतुरो चतुर् pos=n,g=m,c=2,n=p
मागधी मागधी pos=n,g=f,c=1,n=s
सूते सू pos=v,p=3,n=s,l=lat
क्रूरान् क्रूर pos=a,g=m,c=2,n=p
माया माया pos=n,comp=y
उपजीविन् उपजीविन् pos=a,g=m,c=2,n=p
मांस मांस pos=n,comp=y
स्वादु स्वादु pos=a,comp=y
करम् कर pos=a,g=m,c=2,n=s
सूदम् सूद pos=n,g=m,c=2,n=s
सौगन्धम् सौगन्ध pos=n,g=m,c=2,n=s
इति इति pos=i
संज्ञितम् संज्ञित pos=a,g=m,c=2,n=s