Original

निषादो मुद्गरं सूते दाशं नावोपजीविनम् ।मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम् ॥ २१ ॥

Segmented

निषादो मुद्गरम् सूते दाशम् नावा-उपजीविनम् मृतपम् च अपि चण्डालः श्वपाकम् अति कुत्सितम्

Analysis

Word Lemma Parse
निषादो निषाद pos=n,g=m,c=1,n=s
मुद्गरम् मुद्गर pos=n,g=m,c=2,n=s
सूते सू pos=v,p=3,n=s,l=lat
दाशम् दाश pos=n,g=m,c=2,n=s
नावा नावा pos=n,comp=y
उपजीविनम् उपजीविन् pos=a,g=m,c=2,n=s
मृतपम् मृतप pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
चण्डालः चण्डाल pos=n,g=m,c=1,n=s
श्वपाकम् श्वपाक pos=n,g=m,c=2,n=s
अति अति pos=i
कुत्सितम् कुत्सय् pos=va,g=m,c=2,n=s,f=part