Original

अगम्यागमनाच्चैव वर्तते वर्णसंकरः ।व्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु च ।प्रसाधनोपचारज्ञमदासं दासजीवनम् ॥ १९ ॥

Segmented

अगम्या-गमनात् च एव वर्तते वर्ण-सङ्करः व्रात्यानाम् अत्र जायन्ते सैरन्ध्रा मागधेषु च प्रसाधन-उपचार-ज्ञम् अदासम् दास-जीवनम्

Analysis

Word Lemma Parse
अगम्या अगम्या pos=n,comp=y
गमनात् गमन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
वर्ण वर्ण pos=n,comp=y
सङ्करः संकर pos=n,g=m,c=1,n=s
व्रात्यानाम् व्रात्य pos=n,g=m,c=6,n=p
अत्र अत्र pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
सैरन्ध्रा सैरन्ध्र pos=n,g=m,c=1,n=p
मागधेषु मागध pos=n,g=m,c=7,n=p
pos=i
प्रसाधन प्रसाधन pos=n,comp=y
उपचार उपचार pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
अदासम् अदास pos=n,g=m,c=2,n=s
दास दास pos=n,comp=y
जीवनम् जीवन pos=a,g=m,c=2,n=s