Original

प्रतिलोमं तु वर्तन्तो बाह्याद्बाह्यतरं पुनः ।हीना हीनात्प्रसूयन्ते वर्णाः पञ्चदशैव ते ॥ १८ ॥

Segmented

प्रतिलोमम् तु वर्तन्तो बाह्याद् बाह्यतरम् पुनः हीना हीनात् प्रसूयन्ते वर्णाः पञ्चदशा एव ते

Analysis

Word Lemma Parse
प्रतिलोमम् प्रतिलोम pos=a,g=n,c=2,n=s
तु तु pos=i
वर्तन्तो वृत् pos=va,g=m,c=1,n=p,f=part
बाह्याद् बाह्य pos=a,g=m,c=5,n=s
बाह्यतरम् बाह्यतर pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
हीना हा pos=va,g=m,c=1,n=p,f=part
हीनात् हा pos=va,g=m,c=5,n=s,f=part
प्रसूयन्ते प्रसू pos=v,p=3,n=p,l=lat
वर्णाः वर्ण pos=n,g=m,c=1,n=p
पञ्चदशा पञ्चदशन् pos=a,g=m,c=1,n=s
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p