Original

यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते ।एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रसूयते ॥ १७ ॥

Segmented

यथा च शूद्रो ब्राह्मण्याम् जन्तुम् बाह्यम् प्रसूयते एवम् बाह्यतराद् बाह्यः चातुर्वर्ण्यात् प्रसूयते

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
शूद्रो शूद्र pos=n,g=m,c=1,n=s
ब्राह्मण्याम् ब्राह्मणी pos=n,g=f,c=7,n=s
जन्तुम् जन्तु pos=n,g=m,c=2,n=s
बाह्यम् बाह्य pos=a,g=m,c=2,n=s
प्रसूयते प्रसू pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
बाह्यतराद् बाह्यतर pos=a,g=n,c=5,n=s
बाह्यः बाह्य pos=a,g=m,c=1,n=s
चातुर्वर्ण्यात् चातुर्वर्ण्य pos=n,g=n,c=5,n=s
प्रसूयते प्रसू pos=v,p=3,n=s,l=lat