Original

ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु ।परस्परस्य वर्तन्तो जनयन्ति विगर्हितान् ॥ १६ ॥

Segmented

ते च अपि सदृशम् वर्णम् जनयन्ति स्व-योनिषु परस्परस्य वर्तन्तो जनयन्ति विगर्हितान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सदृशम् सदृश pos=a,g=m,c=2,n=s
वर्णम् वर्ण pos=n,g=m,c=2,n=s
जनयन्ति जनय् pos=v,p=3,n=p,l=lat
स्व स्व pos=a,comp=y
योनिषु योनि pos=n,g=f,c=7,n=p
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
वर्तन्तो वृत् pos=va,g=m,c=1,n=p,f=part
जनयन्ति जनय् pos=v,p=3,n=p,l=lat
विगर्हितान् विगर्ह् pos=va,g=m,c=2,n=p,f=part