Original

यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायते ।आनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः ॥ १५ ॥

Segmented

यथा चतुर्षु वर्णेषु द्वयोः आत्मा अस्य जायते आनन्तर्यात् तु जायन्ते तथा बाह्याः प्रधानतः

Analysis

Word Lemma Parse
यथा यथा pos=i
चतुर्षु चतुर् pos=n,g=m,c=7,n=p
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
द्वयोः द्वि pos=n,g=m,c=6,n=d
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat
आनन्तर्यात् आनन्तर्य pos=n,g=n,c=5,n=s
तु तु pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
बाह्याः बाह्य pos=a,g=m,c=1,n=p
प्रधानतः प्रधानतस् pos=i