Original

एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु ।मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु ॥ १४ ॥

Segmented

एते ऽपि सदृशम् वर्णम् जनयन्ति स्व-योनिषु मातृ-जातौ प्रसूयन्ते प्रवरा हीन-योनिषु

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
सदृशम् सदृश pos=a,g=m,c=2,n=s
वर्णम् वर्ण pos=n,g=m,c=2,n=s
जनयन्ति जनय् pos=v,p=3,n=p,l=lat
स्व स्व pos=a,comp=y
योनिषु योनि pos=n,g=f,c=7,n=p
मातृ मातृ pos=n,comp=y
जातौ जाति pos=n,g=f,c=7,n=s
प्रसूयन्ते प्रसू pos=v,p=3,n=p,l=lat
प्रवरा प्रवर pos=a,g=m,c=1,n=p
हीन हा pos=va,comp=y,f=part
योनिषु योनि pos=n,g=f,c=7,n=p