Original

शूद्रादायोगवश्चापि वैश्यायां ग्रामधर्मिणः ।ब्राह्मणैरप्रतिग्राह्यस्तक्षा स वनजीवनः ॥ १३ ॥

Segmented

शूद्राद् आयोगवः च अपि वैश्यायाम् ग्राम-धर्मिनः ब्राह्मणैः अ प्रतिग्रह् तक्षा स वन-जीवनः

Analysis

Word Lemma Parse
शूद्राद् शूद्र pos=n,g=m,c=5,n=s
आयोगवः आयोगव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
वैश्यायाम् वैश्या pos=n,g=f,c=7,n=s
ग्राम ग्राम pos=n,comp=y
धर्मिनः धर्मिन् pos=a,g=m,c=5,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
प्रतिग्रह् प्रतिग्रह् pos=va,g=m,c=1,n=s,f=krtya
तक्षा तक्षन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
जीवनः जीवन pos=a,g=m,c=1,n=s