Original

बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः ।शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥ १२ ॥

Segmented

बन्दी तु जायते वैश्यात् मागधः वाक्य-जीवनः शूद्रात् निषादः मत्स्य-घ्नः क्षत्रियायाम् व्यतिक्रमात्

Analysis

Word Lemma Parse
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
तु तु pos=i
जायते जन् pos=v,p=3,n=s,l=lat
वैश्यात् वैश्य pos=n,g=m,c=5,n=s
मागधः मागध pos=n,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
जीवनः जीवन pos=a,g=m,c=1,n=s
शूद्रात् शूद्र pos=n,g=m,c=5,n=s
निषादः निषाद pos=n,g=m,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
क्षत्रियायाम् क्षत्रिया pos=n,g=f,c=7,n=s
व्यतिक्रमात् व्यतिक्रम pos=n,g=m,c=5,n=s