Original

शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम् ।ब्राह्मण्यां संप्रजायन्त इत्येते कुलपांसनाः ।एते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो ॥ ११ ॥

Segmented

शूद्रः चण्डालम् अति उग्रम् वध्य-घ्नम् बाह्य-वासिनम् ब्राह्मण्याम् सम्प्रजायन्त इति एते कुल-पांसनाः एते मतिमताम् श्रेष्ठ वर्ण-संकर-जाः प्रभो

Analysis

Word Lemma Parse
शूद्रः शूद्र pos=n,g=m,c=1,n=s
चण्डालम् चण्डाल pos=n,g=m,c=2,n=s
अति अति pos=i
उग्रम् उग्र pos=a,g=m,c=2,n=s
वध्य वध्य pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
बाह्य बाह्य pos=a,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s
ब्राह्मण्याम् ब्राह्मणी pos=n,g=f,c=7,n=s
सम्प्रजायन्त सम्प्रजन् pos=v,p=3,n=p,l=lat
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
कुल कुल pos=n,comp=y
पांसनाः पांसन pos=a,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
वर्ण वर्ण pos=n,comp=y
संकर संकर pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
प्रभो प्रभु pos=a,g=m,c=8,n=s