Original

अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम् ।वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ॥ १० ॥

Segmented

अयाज्यम् क्षत्रियो व्रात्यम् सूतम् स्तोम-क्रिया-परम् वैश्यो वैदेहकम् च अपि मौद्गल्यम् अपवर्जितम्

Analysis

Word Lemma Parse
अयाज्यम् अयाज्य pos=a,g=m,c=2,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
व्रात्यम् व्रात्य pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
स्तोम स्तोम pos=n,comp=y
क्रिया क्रिया pos=n,comp=y
परम् पर pos=n,g=m,c=2,n=s
वैश्यो वैश्य pos=n,g=m,c=1,n=s
वैदेहकम् वैदेहक pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
मौद्गल्यम् मौद्गल्य pos=n,g=m,c=2,n=s
अपवर्जितम् अपवर्जय् pos=va,g=m,c=2,n=s,f=part