Original

युधिष्ठिर उवाच ।अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात् ।अज्ञानाद्वापि वर्णानां जायते वर्णसंकरः ॥ १ ॥

Segmented

युधिष्ठिर उवाच अर्थ-आश्रयात् वा कामाद् वा वर्णानाम् वा अपि अनिश्चयात् अज्ञानाद् वा अपि वर्णानाम् जायते वर्ण-सङ्करः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्थ अर्थ pos=n,comp=y
आश्रयात् आश्रय pos=n,g=m,c=5,n=s
वा वा pos=i
कामाद् काम pos=n,g=m,c=5,n=s
वा वा pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
वा वा pos=i
अपि अपि pos=i
अनिश्चयात् अनिश्चय pos=n,g=m,c=5,n=s
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
जायते जन् pos=v,p=3,n=s,l=lat
वर्ण वर्ण pos=n,comp=y
सङ्करः संकर pos=n,g=m,c=1,n=s