Original

शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत् ।प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना ॥ ९ ॥

Segmented

शूद्राम् शयनम् आरोप्य ब्राह्मणः पीडितो भवेत् प्रायश्चित्तीयते च अपि विधि-दृष्टेन हेतुना

Analysis

Word Lemma Parse
शूद्राम् शूद्रा pos=n,g=f,c=2,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
आरोप्य आरोपय् pos=vi
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
प्रायश्चित्तीयते प्रायश्चित्तीय् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
हेतुना हेतु pos=n,g=m,c=3,n=s