Original

वैषम्यादथ वा लोभात्कामाद्वापि परंतप ।ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥ ८ ॥

Segmented

वैषम्याद् अथ वा लोभात् कामाद् वा अपि परंतप ब्राह्मणस्य भवेत् शूद्रा न तु दृष्टान्ततः स्मृता

Analysis

Word Lemma Parse
वैषम्याद् वैषम्य pos=n,g=n,c=5,n=s
अथ अथ pos=i
वा वा pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
कामाद् काम pos=n,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शूद्रा शूद्रा pos=n,g=f,c=1,n=s
pos=i
तु तु pos=i
दृष्टान्ततः दृष्टान्त pos=n,g=m,c=5,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part