Original

भीष्म उवाच ।ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ॥ ७ ॥

Segmented

भीष्म उवाच ब्राह्मणः क्षत्रियो वैश्यः त्रयः वर्णा द्विजातयः एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
वैश्यः वैश्य pos=n,g=m,c=1,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p
वर्णा वर्ण pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
एतेषु एतद् pos=n,g=m,c=7,n=p
विहितो विधा pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s