Original

एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः ।महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ॥ ६१ ॥

Segmented

एवम् जातिषु सर्वासु सवर्णाः श्रेष्ठ-ताम् गताः महा-ऋषिः अपि च एतत् वै मारीचः काश्यपो ऽब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
जातिषु जाति pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
सवर्णाः सवर्ण pos=a,g=m,c=1,n=p
श्रेष्ठ श्रेष्ठ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वै वै pos=i
मारीचः मारीच pos=n,g=m,c=1,n=s
काश्यपो काश्यप pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan