Original

हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि ।मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ॥ ६० ॥

Segmented

हरेत् ज्येष्ठः प्रधान-अंशम् एकम् तुल्य-सुतेषु अपि मध्यमो मध्यमम् च एव कनीयान् तु कनीयसम्

Analysis

Word Lemma Parse
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
प्रधान प्रधान pos=n,comp=y
अंशम् अंश pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
तुल्य तुल्य pos=a,comp=y
सुतेषु सुत pos=n,g=m,c=7,n=p
अपि अपि pos=i
मध्यमो मध्यम pos=a,g=m,c=1,n=s
मध्यमम् मध्यम pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
तु तु pos=i
कनीयसम् कनीयस् pos=a,g=m,c=2,n=s