Original

समवर्णासु जातानां विशेषोऽस्त्यपरो नृप ।विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते ॥ ५९ ॥

Segmented

सम-वर्ण जातानाम् विशेषो अस्ति अपरः नृप विवाह-वैशेष्य-कृतः पूर्वः पूर्वो विशिष्यते

Analysis

Word Lemma Parse
सम सम pos=n,comp=y
वर्ण वर्ण pos=n,g=f,c=7,n=p
जातानाम् जन् pos=va,g=m,c=6,n=p,f=part
विशेषो विशेष pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अपरः अपर pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
विवाह विवाह pos=n,comp=y
वैशेष्य वैशेष्य pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
पूर्वो पूर्व pos=n,g=m,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat