Original

ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः ।एष दायविधिः पार्थ पूर्वमुक्तः स्वयंभुवा ॥ ५८ ॥

Segmented

ज्येष्ठस्य भागो ज्येष्ठः स्याद् एक-अंशः यः प्रधानतः एष दाय-विधिः पार्थ पूर्वम् उक्तः स्वयंभुवा

Analysis

Word Lemma Parse
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
भागो भाग pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एक एक pos=n,comp=y
अंशः अंश pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रधानतः प्रधानतस् pos=i
एष एतद् pos=n,g=m,c=1,n=s
दाय दाय pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s